गुरुवार, 31 मार्च 2016

श्रीगणेश वंदना

सर्वप्रथम अग्रगण्य भगवान गणेश को प्रणाम

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा॥

गजाननं भूतगणादि सेवितं,
कपित्थ जम्बूफलसार भक्षितम्।
उमासुतं शोक विनाशकरणम्,
नमामि विघ्नेश्वर पादपंकजम्॥

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।
द्वादशैतानि नामानि यः पठेच्छ्रुणुयादपि॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥

श्रीमन्महागणाधिपत्ये नमः
लक्ष्मीनारायणाभ्याम नमः
उमामहेश्वराभ्यां नमः
वाणीहिरण्यगर्भाभ्यां नमः
शचीपुरंदराभ्यां नमः
मातृपितृचरणकमलेभ्यो नमः
इष्टदेवताभ्यो नमः
कुलदेवताभ्यो नमः
ग्रामदेवताभ्यो नमः
वास्तुदेवताभ्यो नमः
स्थानदेवताभ्यो नमः
एतत्कर्मप्रधानदेवताभ्यो नमः
सर्वेभ्यो देवेभ्यो नमः
सर्वेभ्यो ब्राह्मणेभ्यो नमः।










2 टिप्‍पणियां:

  1. Om Shri Ganeshaye Namah. This website is based on a beautiful & necessary subject. It was really required. Thanks for giving such a knowledgeable platform to the public.

    जवाब देंहटाएं
  2. जय श्रीराम
    रामकृपा से सब हुआ संभव,
    मेरी कौन बड़ाई।

    जवाब देंहटाएं